Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिवर्ण

त्रिवर्ण /tri-varṇa/ bah. трёхцветный

Adj., m./n./f.

m.sg.du.pl.
Nom.trivarṇaḥtrivarṇautrivarṇāḥ
Gen.trivarṇasyatrivarṇayoḥtrivarṇānām
Dat.trivarṇāyatrivarṇābhyāmtrivarṇebhyaḥ
Instr.trivarṇenatrivarṇābhyāmtrivarṇaiḥ
Acc.trivarṇamtrivarṇautrivarṇān
Abl.trivarṇāttrivarṇābhyāmtrivarṇebhyaḥ
Loc.trivarṇetrivarṇayoḥtrivarṇeṣu
Voc.trivarṇatrivarṇautrivarṇāḥ


f.sg.du.pl.
Nom.trivarṇātrivarṇetrivarṇāḥ
Gen.trivarṇāyāḥtrivarṇayoḥtrivarṇānām
Dat.trivarṇāyaitrivarṇābhyāmtrivarṇābhyaḥ
Instr.trivarṇayātrivarṇābhyāmtrivarṇābhiḥ
Acc.trivarṇāmtrivarṇetrivarṇāḥ
Abl.trivarṇāyāḥtrivarṇābhyāmtrivarṇābhyaḥ
Loc.trivarṇāyāmtrivarṇayoḥtrivarṇāsu
Voc.trivarṇetrivarṇetrivarṇāḥ


n.sg.du.pl.
Nom.trivarṇamtrivarṇetrivarṇāni
Gen.trivarṇasyatrivarṇayoḥtrivarṇānām
Dat.trivarṇāyatrivarṇābhyāmtrivarṇebhyaḥ
Instr.trivarṇenatrivarṇābhyāmtrivarṇaiḥ
Acc.trivarṇamtrivarṇetrivarṇāni
Abl.trivarṇāttrivarṇābhyāmtrivarṇebhyaḥ
Loc.trivarṇetrivarṇayoḥtrivarṇeṣu
Voc.trivarṇatrivarṇetrivarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  त्रिवर्ण [ trivarṇa ] [ trí -varṇa ] m. f. n. three-coloured Lit. ŚāṅkhGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,