Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वरूप

सर्वरूप /sarva-rūpa/ bah.
1) имеющий или принимающий любые формы
2) всяческий, всевозможный

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvarūpaḥsarvarūpausarvarūpāḥ
Gen.sarvarūpasyasarvarūpayoḥsarvarūpāṇām
Dat.sarvarūpāyasarvarūpābhyāmsarvarūpebhyaḥ
Instr.sarvarūpeṇasarvarūpābhyāmsarvarūpaiḥ
Acc.sarvarūpamsarvarūpausarvarūpān
Abl.sarvarūpātsarvarūpābhyāmsarvarūpebhyaḥ
Loc.sarvarūpesarvarūpayoḥsarvarūpeṣu
Voc.sarvarūpasarvarūpausarvarūpāḥ


f.sg.du.pl.
Nom.sarvarūpāsarvarūpesarvarūpāḥ
Gen.sarvarūpāyāḥsarvarūpayoḥsarvarūpāṇām
Dat.sarvarūpāyaisarvarūpābhyāmsarvarūpābhyaḥ
Instr.sarvarūpayāsarvarūpābhyāmsarvarūpābhiḥ
Acc.sarvarūpāmsarvarūpesarvarūpāḥ
Abl.sarvarūpāyāḥsarvarūpābhyāmsarvarūpābhyaḥ
Loc.sarvarūpāyāmsarvarūpayoḥsarvarūpāsu
Voc.sarvarūpesarvarūpesarvarūpāḥ


n.sg.du.pl.
Nom.sarvarūpamsarvarūpesarvarūpāṇi
Gen.sarvarūpasyasarvarūpayoḥsarvarūpāṇām
Dat.sarvarūpāyasarvarūpābhyāmsarvarūpebhyaḥ
Instr.sarvarūpeṇasarvarūpābhyāmsarvarūpaiḥ
Acc.sarvarūpamsarvarūpesarvarūpāṇi
Abl.sarvarūpātsarvarūpābhyāmsarvarūpebhyaḥ
Loc.sarvarūpesarvarūpayoḥsarvarūpeṣu
Voc.sarvarūpasarvarūpesarvarūpāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सर्वरूप [ sarvarūpa ] [ sárva-rūpa ] m. f. n. ( [ sárva- ] or [ sarvá- ] ) having or assuming all forms ( [ -tā ] f. ) Lit. Pañcar. Lit. Jaim. Sch.

   having all colours Lit. ŚBr. Lit. ŚrS.

   of all kinds Lit. AitBr. Lit. PārGṛ. Lit. MuṇḍUp.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,