Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविकृत

अविकृत /avikṛta/ неизменный, неразвивающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.avikṛtaḥavikṛtauavikṛtāḥ
Gen.avikṛtasyaavikṛtayoḥavikṛtānām
Dat.avikṛtāyaavikṛtābhyāmavikṛtebhyaḥ
Instr.avikṛtenaavikṛtābhyāmavikṛtaiḥ
Acc.avikṛtamavikṛtauavikṛtān
Abl.avikṛtātavikṛtābhyāmavikṛtebhyaḥ
Loc.avikṛteavikṛtayoḥavikṛteṣu
Voc.avikṛtaavikṛtauavikṛtāḥ


f.sg.du.pl.
Nom.avikṛtāavikṛteavikṛtāḥ
Gen.avikṛtāyāḥavikṛtayoḥavikṛtānām
Dat.avikṛtāyaiavikṛtābhyāmavikṛtābhyaḥ
Instr.avikṛtayāavikṛtābhyāmavikṛtābhiḥ
Acc.avikṛtāmavikṛteavikṛtāḥ
Abl.avikṛtāyāḥavikṛtābhyāmavikṛtābhyaḥ
Loc.avikṛtāyāmavikṛtayoḥavikṛtāsu
Voc.avikṛteavikṛteavikṛtāḥ


n.sg.du.pl.
Nom.avikṛtamavikṛteavikṛtāni
Gen.avikṛtasyaavikṛtayoḥavikṛtānām
Dat.avikṛtāyaavikṛtābhyāmavikṛtebhyaḥ
Instr.avikṛtenaavikṛtābhyāmavikṛtaiḥ
Acc.avikṛtamavikṛteavikṛtāni
Abl.avikṛtātavikṛtābhyāmavikṛtebhyaḥ
Loc.avikṛteavikṛtayoḥavikṛteṣu
Voc.avikṛtaavikṛteavikṛtāni





Monier-Williams Sanskrit-English Dictionary

 अविकृत [ avikṛta ] [ a-vikṛta ] m. f. n. unchanged Lit. TPrāt.

  not prepared , not changed by artificial means , being in its natural condition Lit. Āp. Lit. Gaut., (said of cloth) not dyed Lit. Gaut.

  not developed (in its shape) Lit. ŚBr. iii

  not deformed , not monstrous Lit. Gaut.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,