Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घर्मवन्त्

घर्मवन्त् /gharmavant/ жаркий, горячий; раскалённый

Adj., m./n./f.

m.sg.du.pl.
Nom.gharmavāngharmavantaugharmavantaḥ
Gen.gharmavataḥgharmavatoḥgharmavatām
Dat.gharmavategharmavadbhyāmgharmavadbhyaḥ
Instr.gharmavatāgharmavadbhyāmgharmavadbhiḥ
Acc.gharmavantamgharmavantaugharmavataḥ
Abl.gharmavataḥgharmavadbhyāmgharmavadbhyaḥ
Loc.gharmavatigharmavatoḥgharmavatsu
Voc.gharmavangharmavantaugharmavantaḥ


f.sg.du.pl.
Nom.gharmavatāgharmavategharmavatāḥ
Gen.gharmavatāyāḥgharmavatayoḥgharmavatānām
Dat.gharmavatāyaigharmavatābhyāmgharmavatābhyaḥ
Instr.gharmavatayāgharmavatābhyāmgharmavatābhiḥ
Acc.gharmavatāmgharmavategharmavatāḥ
Abl.gharmavatāyāḥgharmavatābhyāmgharmavatābhyaḥ
Loc.gharmavatāyāmgharmavatayoḥgharmavatāsu
Voc.gharmavategharmavategharmavatāḥ


n.sg.du.pl.
Nom.gharmavatgharmavantī, gharmavatīgharmavanti
Gen.gharmavataḥgharmavatoḥgharmavatām
Dat.gharmavategharmavadbhyāmgharmavadbhyaḥ
Instr.gharmavatāgharmavadbhyāmgharmavadbhiḥ
Acc.gharmavatgharmavantī, gharmavatīgharmavanti
Abl.gharmavataḥgharmavadbhyāmgharmavadbhyaḥ
Loc.gharmavatigharmavatoḥgharmavatsu
Voc.gharmavatgharmavantī, gharmavatīgharmavanti





Monier-Williams Sanskrit-English Dictionary

  घर्मवत् [ gharmavat ] [ gharmá-vat ] ( [ °rmá- ] ) m. f. n. possessed of heat (Indra) Lit. TS. ii , 2 , 7 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,