Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वतन्त्र

स्वतन्त्र /sva-tantra/
1. n.
1) свобода, независимость
2) самостоятельность
2. bah.
1) свободный, независимый
2) самостоятельный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svatantramsvatantresvatantrāṇi
Gen.svatantrasyasvatantrayoḥsvatantrāṇām
Dat.svatantrāyasvatantrābhyāmsvatantrebhyaḥ
Instr.svatantreṇasvatantrābhyāmsvatantraiḥ
Acc.svatantramsvatantresvatantrāṇi
Abl.svatantrātsvatantrābhyāmsvatantrebhyaḥ
Loc.svatantresvatantrayoḥsvatantreṣu
Voc.svatantrasvatantresvatantrāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.svatantraḥsvatantrausvatantrāḥ
Gen.svatantrasyasvatantrayoḥsvatantrāṇām
Dat.svatantrāyasvatantrābhyāmsvatantrebhyaḥ
Instr.svatantreṇasvatantrābhyāmsvatantraiḥ
Acc.svatantramsvatantrausvatantrān
Abl.svatantrātsvatantrābhyāmsvatantrebhyaḥ
Loc.svatantresvatantrayoḥsvatantreṣu
Voc.svatantrasvatantrausvatantrāḥ


f.sg.du.pl.
Nom.svatantrāsvatantresvatantrāḥ
Gen.svatantrāyāḥsvatantrayoḥsvatantrāṇām
Dat.svatantrāyaisvatantrābhyāmsvatantrābhyaḥ
Instr.svatantrayāsvatantrābhyāmsvatantrābhiḥ
Acc.svatantrāmsvatantresvatantrāḥ
Abl.svatantrāyāḥsvatantrābhyāmsvatantrābhyaḥ
Loc.svatantrāyāmsvatantrayoḥsvatantrāsu
Voc.svatantresvatantresvatantrāḥ


n.sg.du.pl.
Nom.svatantramsvatantresvatantrāṇi
Gen.svatantrasyasvatantrayoḥsvatantrāṇām
Dat.svatantrāyasvatantrābhyāmsvatantrebhyaḥ
Instr.svatantreṇasvatantrābhyāmsvatantraiḥ
Acc.svatantramsvatantresvatantrāṇi
Abl.svatantrātsvatantrābhyāmsvatantrebhyaḥ
Loc.svatantresvatantrayoḥsvatantreṣu
Voc.svatantrasvatantresvatantrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  स्वतन्त्र [ svatantra ] [ svá-tantra ] n. self-dependence , independence , self-will , freedom Lit. Pañcat. Lit. Hit.

   one's own system or school Lit. Suśr.

   one's own army Lit. ib.

   ( with Lit. Buddh.) a partic. doctrine of free-will or independence Lit. Buddh.

   N. of wk. ( also called [ °tra-tantra ] )

   [ svatantra ] m. f. n. self-dependent , self-willed , independent , free , uncontrolled (with [ pada ] n. " an independent word " ) Lit. Lāṭy. Lit. Up. Lit. Mn.

   mf ( [ ā ] ) n. of age , full grown Lit. W.

   m. N. of a Cakra-vāka Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,