Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषयान्त

विषयान्त /viṣayānta/ (/viṣaya + anta/) m. граница страны, рубеж

существительное, м.р.

sg.du.pl.
Nom.viṣayāntaḥviṣayāntauviṣayāntāḥ
Gen.viṣayāntasyaviṣayāntayoḥviṣayāntānām
Dat.viṣayāntāyaviṣayāntābhyāmviṣayāntebhyaḥ
Instr.viṣayāntenaviṣayāntābhyāmviṣayāntaiḥ
Acc.viṣayāntamviṣayāntauviṣayāntān
Abl.viṣayāntātviṣayāntābhyāmviṣayāntebhyaḥ
Loc.viṣayānteviṣayāntayoḥviṣayānteṣu
Voc.viṣayāntaviṣayāntauviṣayāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विषयान्त [ viṣayānta ] [ viṣayānta ] m. the boundary of a country Lit. MBh. Lit. R. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,