Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिप्राय

अभिप्राय /abhiprāya/ m.
1) цель, намерение
2) воля
3) мнение
4) понимание
5) смысл

существительное, м.р.

sg.du.pl.
Nom.abhiprāyaḥabhiprāyauabhiprāyāḥ
Gen.abhiprāyasyaabhiprāyayoḥabhiprāyāṇām
Dat.abhiprāyāyaabhiprāyābhyāmabhiprāyebhyaḥ
Instr.abhiprāyeṇaabhiprāyābhyāmabhiprāyaiḥ
Acc.abhiprāyamabhiprāyauabhiprāyān
Abl.abhiprāyātabhiprāyābhyāmabhiprāyebhyaḥ
Loc.abhiprāyeabhiprāyayoḥabhiprāyeṣu
Voc.abhiprāyaabhiprāyauabhiprāyāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिप्राय [ abhiprāya ] [ abhi-prāya ] m. aim Lit. Pāṇ. 1-3 , 72

  purpose , intention , wish Lit. R.

  opinion Lit. Mn. vii , 57 ,

  meaning , sense (as of a word or of a passage) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,