Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अशरण

अशरण /aśaraṇa/
1. беспомощный, беззащитный
2. n. беспомощность, беззащитность

Adj., m./n./f.

m.sg.du.pl.
Nom.aśaraṇaḥaśaraṇauaśaraṇāḥ
Gen.aśaraṇasyaaśaraṇayoḥaśaraṇānām
Dat.aśaraṇāyaaśaraṇābhyāmaśaraṇebhyaḥ
Instr.aśaraṇenaaśaraṇābhyāmaśaraṇaiḥ
Acc.aśaraṇamaśaraṇauaśaraṇān
Abl.aśaraṇātaśaraṇābhyāmaśaraṇebhyaḥ
Loc.aśaraṇeaśaraṇayoḥaśaraṇeṣu
Voc.aśaraṇaaśaraṇauaśaraṇāḥ


f.sg.du.pl.
Nom.aśaraṇāaśaraṇeaśaraṇāḥ
Gen.aśaraṇāyāḥaśaraṇayoḥaśaraṇānām
Dat.aśaraṇāyaiaśaraṇābhyāmaśaraṇābhyaḥ
Instr.aśaraṇayāaśaraṇābhyāmaśaraṇābhiḥ
Acc.aśaraṇāmaśaraṇeaśaraṇāḥ
Abl.aśaraṇāyāḥaśaraṇābhyāmaśaraṇābhyaḥ
Loc.aśaraṇāyāmaśaraṇayoḥaśaraṇāsu
Voc.aśaraṇeaśaraṇeaśaraṇāḥ


n.sg.du.pl.
Nom.aśaraṇamaśaraṇeaśaraṇāni
Gen.aśaraṇasyaaśaraṇayoḥaśaraṇānām
Dat.aśaraṇāyaaśaraṇābhyāmaśaraṇebhyaḥ
Instr.aśaraṇenaaśaraṇābhyāmaśaraṇaiḥ
Acc.aśaraṇamaśaraṇeaśaraṇāni
Abl.aśaraṇātaśaraṇābhyāmaśaraṇebhyaḥ
Loc.aśaraṇeaśaraṇayoḥaśaraṇeṣu
Voc.aśaraṇaaśaraṇeaśaraṇāni





Monier-Williams Sanskrit-English Dictionary

अशरण [ aśaraṇa ] [ a-śaraṇa ] m. f. n. destitute of refuge , defenceless Lit. R. Lit. Megh. Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,