Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वरभूत

स्वरभूत /svara-bhūta/ ставший гласным (о полугласном)

Adj., m./n./f.

m.sg.du.pl.
Nom.svarabhūtaḥsvarabhūtausvarabhūtāḥ
Gen.svarabhūtasyasvarabhūtayoḥsvarabhūtānām
Dat.svarabhūtāyasvarabhūtābhyāmsvarabhūtebhyaḥ
Instr.svarabhūtenasvarabhūtābhyāmsvarabhūtaiḥ
Acc.svarabhūtamsvarabhūtausvarabhūtān
Abl.svarabhūtātsvarabhūtābhyāmsvarabhūtebhyaḥ
Loc.svarabhūtesvarabhūtayoḥsvarabhūteṣu
Voc.svarabhūtasvarabhūtausvarabhūtāḥ


f.sg.du.pl.
Nom.svarabhūtāsvarabhūtesvarabhūtāḥ
Gen.svarabhūtāyāḥsvarabhūtayoḥsvarabhūtānām
Dat.svarabhūtāyaisvarabhūtābhyāmsvarabhūtābhyaḥ
Instr.svarabhūtayāsvarabhūtābhyāmsvarabhūtābhiḥ
Acc.svarabhūtāmsvarabhūtesvarabhūtāḥ
Abl.svarabhūtāyāḥsvarabhūtābhyāmsvarabhūtābhyaḥ
Loc.svarabhūtāyāmsvarabhūtayoḥsvarabhūtāsu
Voc.svarabhūtesvarabhūtesvarabhūtāḥ


n.sg.du.pl.
Nom.svarabhūtamsvarabhūtesvarabhūtāni
Gen.svarabhūtasyasvarabhūtayoḥsvarabhūtānām
Dat.svarabhūtāyasvarabhūtābhyāmsvarabhūtebhyaḥ
Instr.svarabhūtenasvarabhūtābhyāmsvarabhūtaiḥ
Acc.svarabhūtamsvarabhūtesvarabhūtāni
Abl.svarabhūtātsvarabhūtābhyāmsvarabhūtebhyaḥ
Loc.svarabhūtesvarabhūtayoḥsvarabhūteṣu
Voc.svarabhūtasvarabhūtesvarabhūtāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वरभूत [ svarabhūta ] [ svára-bhūta ] m. f. n. become a vowel (i.e. changed from a semivowel followed by a vowel into [ i ] or [ u ] ) Lit. VPrāt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,