Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षेत्रज्ञ

क्षेत्रज्ञ /kṣetra-jña/
1.
1) знающий местность
2) хорошо знакомый с (Gen. )
2. m. душа

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣetrajñaḥkṣetrajñaukṣetrajñāḥ
Gen.kṣetrajñasyakṣetrajñayoḥkṣetrajñānām
Dat.kṣetrajñāyakṣetrajñābhyāmkṣetrajñebhyaḥ
Instr.kṣetrajñenakṣetrajñābhyāmkṣetrajñaiḥ
Acc.kṣetrajñamkṣetrajñaukṣetrajñān
Abl.kṣetrajñātkṣetrajñābhyāmkṣetrajñebhyaḥ
Loc.kṣetrajñekṣetrajñayoḥkṣetrajñeṣu
Voc.kṣetrajñakṣetrajñaukṣetrajñāḥ


f.sg.du.pl.
Nom.kṣetrajñākṣetrajñekṣetrajñāḥ
Gen.kṣetrajñāyāḥkṣetrajñayoḥkṣetrajñānām
Dat.kṣetrajñāyaikṣetrajñābhyāmkṣetrajñābhyaḥ
Instr.kṣetrajñayākṣetrajñābhyāmkṣetrajñābhiḥ
Acc.kṣetrajñāmkṣetrajñekṣetrajñāḥ
Abl.kṣetrajñāyāḥkṣetrajñābhyāmkṣetrajñābhyaḥ
Loc.kṣetrajñāyāmkṣetrajñayoḥkṣetrajñāsu
Voc.kṣetrajñekṣetrajñekṣetrajñāḥ


n.sg.du.pl.
Nom.kṣetrajñamkṣetrajñekṣetrajñāni
Gen.kṣetrajñasyakṣetrajñayoḥkṣetrajñānām
Dat.kṣetrajñāyakṣetrajñābhyāmkṣetrajñebhyaḥ
Instr.kṣetrajñenakṣetrajñābhyāmkṣetrajñaiḥ
Acc.kṣetrajñamkṣetrajñekṣetrajñāni
Abl.kṣetrajñātkṣetrajñābhyāmkṣetrajñebhyaḥ
Loc.kṣetrajñekṣetrajñayoḥkṣetrajñeṣu
Voc.kṣetrajñakṣetrajñekṣetrajñāni




существительное, м.р.

sg.du.pl.
Nom.kṣetrajñaḥkṣetrajñaukṣetrajñāḥ
Gen.kṣetrajñasyakṣetrajñayoḥkṣetrajñānām
Dat.kṣetrajñāyakṣetrajñābhyāmkṣetrajñebhyaḥ
Instr.kṣetrajñenakṣetrajñābhyāmkṣetrajñaiḥ
Acc.kṣetrajñamkṣetrajñaukṣetrajñān
Abl.kṣetrajñātkṣetrajñābhyāmkṣetrajñebhyaḥ
Loc.kṣetrajñekṣetrajñayoḥkṣetrajñeṣu
Voc.kṣetrajñakṣetrajñaukṣetrajñāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षेत्रज्ञ [ kṣetrajña ] [ kṣétra-jñá ] m. f. n. knowing localities Lit. TBr. iii Lit. AitBr. Lit. TāṇḍyaBr. Lit. ŚBr. xiii Lit. ChUp.

   familiar with the cultivation of the soil (as a husbandman) Lit. L.

   clever , dexterous , skilful with gen.) Lit. MBh. i , 3653

   cunning Lit. L.

   [ kṣetrajña m. " knowing the body " i.e. the soul , the conscious principle in the corporeal frame Lit. ŚvetUp. Lit. Mn. viii , 96 ; xii , 12 and 14 Lit. Yājñ. Lit. MBh. Lit. Hariv. 11297 ,

   a form of Bhairava (or Śiva)

   N. of a prince Lit. BhP. xii , 1 , 4 (vv.ll. [ kṣatraujas and [ kṣemārcis ] )

   [ kṣetrajñā f. a girl fifteen years old who personates the goddess Durgā at a festival of this deity.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,