Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पपुरि

पपुरि /papuri/
1) жертвующий
2) обильный; вполне достаточный

Adj., m./n./f.

m.sg.du.pl.
Nom.papuriḥpapurīpapurayaḥ
Gen.papureḥpapuryoḥpapurīṇām
Dat.papurayepapuribhyāmpapuribhyaḥ
Instr.papuriṇāpapuribhyāmpapuribhiḥ
Acc.papurimpapurīpapurīn
Abl.papureḥpapuribhyāmpapuribhyaḥ
Loc.papuraupapuryoḥpapuriṣu
Voc.papurepapurīpapurayaḥ


f.sg.du.pl.
Nom.papuri_āpapuri_epapuri_āḥ
Gen.papuri_āyāḥpapuri_ayoḥpapuri_ānām
Dat.papuri_āyaipapuri_ābhyāmpapuri_ābhyaḥ
Instr.papuri_ayāpapuri_ābhyāmpapuri_ābhiḥ
Acc.papuri_āmpapuri_epapuri_āḥ
Abl.papuri_āyāḥpapuri_ābhyāmpapuri_ābhyaḥ
Loc.papuri_āyāmpapuri_ayoḥpapuri_āsu
Voc.papuri_epapuri_epapuri_āḥ


n.sg.du.pl.
Nom.papuripapuriṇīpapurīṇi
Gen.papuriṇaḥpapuriṇoḥpapurīṇām
Dat.papuriṇepapuribhyāmpapuribhyaḥ
Instr.papuriṇāpapuribhyāmpapuribhiḥ
Acc.papuripapuriṇīpapurīṇi
Abl.papuriṇaḥpapuribhyāmpapuribhyaḥ
Loc.papuriṇipapuriṇoḥpapuriṣu
Voc.papuripapuriṇīpapurīṇi





Monier-Williams Sanskrit-English Dictionary

---

पपुरि [ papuri ] [ pápuri ] m. f. n. (√ [ pṝ ] ) bountiful , liberal

abundant Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,