Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अग्न्याधेय

अग्न्याधेय /agnyādheya/ (/agni + ādheya/) n. см. अग्न्याधान

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.agnyādheyamagnyādheyeagnyādheyāni
Gen.agnyādheyasyaagnyādheyayoḥagnyādheyānām
Dat.agnyādheyāyaagnyādheyābhyāmagnyādheyebhyaḥ
Instr.agnyādheyenaagnyādheyābhyāmagnyādheyaiḥ
Acc.agnyādheyamagnyādheyeagnyādheyāni
Abl.agnyādheyātagnyādheyābhyāmagnyādheyebhyaḥ
Loc.agnyādheyeagnyādheyayoḥagnyādheyeṣu
Voc.agnyādheyaagnyādheyeagnyādheyāni



Monier-Williams Sanskrit-English Dictionary

  अग्न्याधेय [ agnyādheya ] [ agny-ādheya ] (or [ agny-ādhāna ] ) n. ( ( Lit. AV. Lit. Mn. ) ) placing the fire on the sacrificial fire-place

   the ceremony of preparing the three sacred fires Āhavanīya







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,