Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिनाधिनाथ

दिनाधिनाथ /dinādhinātha/ (/dina + adhinā-tha/) m. см. दिननाथ

существительное, м.р.

sg.du.pl.
Nom.dinādhināthaḥdinādhināthaudinādhināthāḥ
Gen.dinādhināthasyadinādhināthayoḥdinādhināthānām
Dat.dinādhināthāyadinādhināthābhyāmdinādhināthebhyaḥ
Instr.dinādhināthenadinādhināthābhyāmdinādhināthaiḥ
Acc.dinādhināthamdinādhināthaudinādhināthān
Abl.dinādhināthātdinādhināthābhyāmdinādhināthebhyaḥ
Loc.dinādhināthedinādhināthayoḥdinādhinātheṣu
Voc.dinādhināthadinādhināthaudinādhināthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दिनाधिनाथ [ dinādhinātha ] [ dinādhinātha ] and m. " day-lord " , the sun Lit. Daś. Lit. Pañc.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,