Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिगम

अभिगम /abhigama/ m.
1) приход
2) посещение

существительное, м.р.

sg.du.pl.
Nom.abhigamaḥabhigamauabhigamāḥ
Gen.abhigamasyaabhigamayoḥabhigamānām
Dat.abhigamāyaabhigamābhyāmabhigamebhyaḥ
Instr.abhigamenaabhigamābhyāmabhigamaiḥ
Acc.abhigamamabhigamauabhigamān
Abl.abhigamātabhigamābhyāmabhigamebhyaḥ
Loc.abhigameabhigamayoḥabhigameṣu
Voc.abhigamaabhigamauabhigamāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिगम [ abhigama ] [ abhi-gama ] m. (g. [ anuśatikādi ] q.v.) , approaching

  visiting Lit. Megh. Lit. Ragh. v , 11

  sexual intercourse Lit. Yājñ. ii , 291.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,