Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिन्न

अभिन्न /abhinna/
1) непробитый; непронзённый
2) нераздельный
3) постоянный
4) не отличающийся от (Abl. )

Adj., m./n./f.

m.sg.du.pl.
Nom.abhinnaḥabhinnauabhinnāḥ
Gen.abhinnasyaabhinnayoḥabhinnānām
Dat.abhinnāyaabhinnābhyāmabhinnebhyaḥ
Instr.abhinnenaabhinnābhyāmabhinnaiḥ
Acc.abhinnamabhinnauabhinnān
Abl.abhinnātabhinnābhyāmabhinnebhyaḥ
Loc.abhinneabhinnayoḥabhinneṣu
Voc.abhinnaabhinnauabhinnāḥ


f.sg.du.pl.
Nom.abhinnāabhinneabhinnāḥ
Gen.abhinnāyāḥabhinnayoḥabhinnānām
Dat.abhinnāyaiabhinnābhyāmabhinnābhyaḥ
Instr.abhinnayāabhinnābhyāmabhinnābhiḥ
Acc.abhinnāmabhinneabhinnāḥ
Abl.abhinnāyāḥabhinnābhyāmabhinnābhyaḥ
Loc.abhinnāyāmabhinnayoḥabhinnāsu
Voc.abhinneabhinneabhinnāḥ


n.sg.du.pl.
Nom.abhinnamabhinneabhinnāni
Gen.abhinnasyaabhinnayoḥabhinnānām
Dat.abhinnāyaabhinnābhyāmabhinnebhyaḥ
Instr.abhinnenaabhinnābhyāmabhinnaiḥ
Acc.abhinnamabhinneabhinnāni
Abl.abhinnātabhinnābhyāmabhinnebhyaḥ
Loc.abhinneabhinnayoḥabhinneṣu
Voc.abhinnaabhinneabhinnāni





Monier-Williams Sanskrit-English Dictionary

अभिन्न [ abhinna ] [ á-bhinna ] m. f. n. (√ [ bhid ] ) , uncut , unbroken Lit. ŚBr.

uninterrupted Lit. RV. vi , 28 , 2

( [ a-bhinná ] ) Lit. AV.

(in arithm.) " undivided " , integer , whole (as numbers)

unchanged , unaltered , not different from (abl. or in comp.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,