Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वासिष्ठ

वासिष्ठ /vāsiṣṭha/ происходящий от Васиштхи ; см. वसिष्ठ् 2

Adj., m./n./f.

m.sg.du.pl.
Nom.vāsiṣṭhaḥvāsiṣṭhauvāsiṣṭhāḥ
Gen.vāsiṣṭhasyavāsiṣṭhayoḥvāsiṣṭhānām
Dat.vāsiṣṭhāyavāsiṣṭhābhyāmvāsiṣṭhebhyaḥ
Instr.vāsiṣṭhenavāsiṣṭhābhyāmvāsiṣṭhaiḥ
Acc.vāsiṣṭhamvāsiṣṭhauvāsiṣṭhān
Abl.vāsiṣṭhātvāsiṣṭhābhyāmvāsiṣṭhebhyaḥ
Loc.vāsiṣṭhevāsiṣṭhayoḥvāsiṣṭheṣu
Voc.vāsiṣṭhavāsiṣṭhauvāsiṣṭhāḥ


f.sg.du.pl.
Nom.vāsiṣṭhīvāsiṣṭhyauvāsiṣṭhyaḥ
Gen.vāsiṣṭhyāḥvāsiṣṭhyoḥvāsiṣṭhīnām
Dat.vāsiṣṭhyaivāsiṣṭhībhyāmvāsiṣṭhībhyaḥ
Instr.vāsiṣṭhyāvāsiṣṭhībhyāmvāsiṣṭhībhiḥ
Acc.vāsiṣṭhīmvāsiṣṭhyauvāsiṣṭhīḥ
Abl.vāsiṣṭhyāḥvāsiṣṭhībhyāmvāsiṣṭhībhyaḥ
Loc.vāsiṣṭhyāmvāsiṣṭhyoḥvāsiṣṭhīṣu
Voc.vāsiṣṭhivāsiṣṭhyauvāsiṣṭhyaḥ


n.sg.du.pl.
Nom.vāsiṣṭhamvāsiṣṭhevāsiṣṭhāni
Gen.vāsiṣṭhasyavāsiṣṭhayoḥvāsiṣṭhānām
Dat.vāsiṣṭhāyavāsiṣṭhābhyāmvāsiṣṭhebhyaḥ
Instr.vāsiṣṭhenavāsiṣṭhābhyāmvāsiṣṭhaiḥ
Acc.vāsiṣṭhamvāsiṣṭhevāsiṣṭhāni
Abl.vāsiṣṭhātvāsiṣṭhābhyāmvāsiṣṭhebhyaḥ
Loc.vāsiṣṭhevāsiṣṭhayoḥvāsiṣṭheṣu
Voc.vāsiṣṭhavāsiṣṭhevāsiṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

वासिष्ठ [ vāsiṣṭha ] [ vāsiṣṭhá ] m. f. n. ( also written [ vāśiṣṭha ] ) relating or belonging to Vasishṭha , composed or revealed by him (as the 7th Maṇḍala of the Ṛig-veda)

with [ śata ] n. the hundred sons of Vasishṭha Lit. AitBr. Lit. MBh. Lit. R.

[ vāsiṣṭha ] m. a son or descendant of Vasishṭha (applied as a patr. to various Ṛishis) Lit. TS. Lit. Br. Lit. ŚrS.

[ vāsiṣṭhī ] f. a female descendant of Vasishṭha Lit. Pāṇ. 4-1 , 78 Sch.

[ vāsiṣṭha ] m. N. of a river (= [ go-matī ] ) Lit. MBh.

( also with [ śānti ] ) N. of various works.

n. N. of various Sāmans Lit. ĀrshBr.

= [ yoga-vāsiṣṭha ] q.v.

blood Lit. L.

N. of a Tīrtha Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,