Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्यावाप

सस्यावाप /sasyāvāpa/ (/sasya + āvāpa/) m. засев поля

существительное, м.р.

sg.du.pl.
Nom.sasyāvāpaḥsasyāvāpausasyāvāpāḥ
Gen.sasyāvāpasyasasyāvāpayoḥsasyāvāpānām
Dat.sasyāvāpāyasasyāvāpābhyāmsasyāvāpebhyaḥ
Instr.sasyāvāpenasasyāvāpābhyāmsasyāvāpaiḥ
Acc.sasyāvāpamsasyāvāpausasyāvāpān
Abl.sasyāvāpātsasyāvāpābhyāmsasyāvāpebhyaḥ
Loc.sasyāvāpesasyāvāpayoḥsasyāvāpeṣu
Voc.sasyāvāpasasyāvāpausasyāvāpāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सस्यावाप [ sasyāvāpa ] [ sasyāvāpa ] m. sowing of crops Lit. Yājñ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,