Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तारायण

तारायण /tārāyaṇa/ m. священная смоковница

существительное, м.р.

sg.du.pl.
Nom.tārāyaṇaḥtārāyaṇautārāyaṇāḥ
Gen.tārāyaṇasyatārāyaṇayoḥtārāyaṇānām
Dat.tārāyaṇāyatārāyaṇābhyāmtārāyaṇebhyaḥ
Instr.tārāyaṇenatārāyaṇābhyāmtārāyaṇaiḥ
Acc.tārāyaṇamtārāyaṇautārāyaṇān
Abl.tārāyaṇāttārāyaṇābhyāmtārāyaṇebhyaḥ
Loc.tārāyaṇetārāyaṇayoḥtārāyaṇeṣu
Voc.tārāyaṇatārāyaṇautārāyaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 तारायण [ tārāyaṇa ] [ tārāyaṇa ] m. Ficus religiosa Lit. Lalit. xxiv , 165 and 226 ; xxv , 1 and 71

  pl. N. of a family Lit. Pravar. vi , 2 (v.l. [ tar ] ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,