Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गणिन्

गणिन् /gaṇin/ имеющий группу или отряд чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.gaṇīgaṇinaugaṇinaḥ
Gen.gaṇinaḥgaṇinoḥgaṇinām
Dat.gaṇinegaṇibhyāmgaṇibhyaḥ
Instr.gaṇināgaṇibhyāmgaṇibhiḥ
Acc.gaṇinamgaṇinaugaṇinaḥ
Abl.gaṇinaḥgaṇibhyāmgaṇibhyaḥ
Loc.gaṇinigaṇinoḥgaṇiṣu
Voc.gaṇingaṇinaugaṇinaḥ


f.sg.du.pl.
Nom.gaṇinīgaṇinyaugaṇinyaḥ
Gen.gaṇinyāḥgaṇinyoḥgaṇinīnām
Dat.gaṇinyaigaṇinībhyāmgaṇinībhyaḥ
Instr.gaṇinyāgaṇinībhyāmgaṇinībhiḥ
Acc.gaṇinīmgaṇinyaugaṇinīḥ
Abl.gaṇinyāḥgaṇinībhyāmgaṇinībhyaḥ
Loc.gaṇinyāmgaṇinyoḥgaṇinīṣu
Voc.gaṇinigaṇinyaugaṇinyaḥ


n.sg.du.pl.
Nom.gaṇigaṇinīgaṇīni
Gen.gaṇinaḥgaṇinoḥgaṇinām
Dat.gaṇinegaṇibhyāmgaṇibhyaḥ
Instr.gaṇināgaṇibhyāmgaṇibhiḥ
Acc.gaṇigaṇinīgaṇīni
Abl.gaṇinaḥgaṇibhyāmgaṇibhyaḥ
Loc.gaṇinigaṇinoḥgaṇiṣu
Voc.gaṇin, gaṇigaṇinīgaṇīni





Monier-Williams Sanskrit-English Dictionary
---

 गणिन् [ gaṇin ] [ gaṇí n m. f. n. ( Lit. Pāṇ. 6-4 , 165) one who has attendants Lit. Kāṭh. xi , 4

  surrounded by (instr. or in comp.) Lit. MaitrS. ii , 2 , 3 Lit. Ragh. ix , 53

  [ gaṇin m. " having a class of pupils " , a teacher Lit. L. ( Lit. Jain.)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,