Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौरभ

सौरभ /saurabha/
1. ароматный
2. n. аромат

Adj., m./n./f.

m.sg.du.pl.
Nom.saurabhaḥsaurabhausaurabhāḥ
Gen.saurabhasyasaurabhayoḥsaurabhāṇām
Dat.saurabhāyasaurabhābhyāmsaurabhebhyaḥ
Instr.saurabheṇasaurabhābhyāmsaurabhaiḥ
Acc.saurabhamsaurabhausaurabhān
Abl.saurabhātsaurabhābhyāmsaurabhebhyaḥ
Loc.saurabhesaurabhayoḥsaurabheṣu
Voc.saurabhasaurabhausaurabhāḥ


f.sg.du.pl.
Nom.saurabhāsaurabhesaurabhāḥ
Gen.saurabhāyāḥsaurabhayoḥsaurabhāṇām
Dat.saurabhāyaisaurabhābhyāmsaurabhābhyaḥ
Instr.saurabhayāsaurabhābhyāmsaurabhābhiḥ
Acc.saurabhāmsaurabhesaurabhāḥ
Abl.saurabhāyāḥsaurabhābhyāmsaurabhābhyaḥ
Loc.saurabhāyāmsaurabhayoḥsaurabhāsu
Voc.saurabhesaurabhesaurabhāḥ


n.sg.du.pl.
Nom.saurabhamsaurabhesaurabhāṇi
Gen.saurabhasyasaurabhayoḥsaurabhāṇām
Dat.saurabhāyasaurabhābhyāmsaurabhebhyaḥ
Instr.saurabheṇasaurabhābhyāmsaurabhaiḥ
Acc.saurabhamsaurabhesaurabhāṇi
Abl.saurabhātsaurabhābhyāmsaurabhebhyaḥ
Loc.saurabhesaurabhayoḥsaurabheṣu
Voc.saurabhasaurabhesaurabhāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saurabhamsaurabhesaurabhāṇi
Gen.saurabhasyasaurabhayoḥsaurabhāṇām
Dat.saurabhāyasaurabhābhyāmsaurabhebhyaḥ
Instr.saurabheṇasaurabhābhyāmsaurabhaiḥ
Acc.saurabhamsaurabhesaurabhāṇi
Abl.saurabhātsaurabhābhyāmsaurabhebhyaḥ
Loc.saurabhesaurabhayoḥsaurabheṣu
Voc.saurabhasaurabhesaurabhāṇi



Monier-Williams Sanskrit-English Dictionary
---

सौरभ [ saurabha ] [ saurabha ] m. f. n. ( fr. [ su-rabhi ] ) fragrant Lit. BhP.

descended from (the cow) Su-rabhi Lit. Hariv. (v.l. [ saurasa ] )

[ saurabha ] m. coriander Lit. Suśr.

a kind of Vesavāra ( q.v.) Lit. L.

[ saurabhī ] f. " daughter of Su-rabhi " , a cow Lit. MBh. Lit. Hariv. Lit. R.

[ saurabha ] n. (ifc. f ( [ ā ] ) .) fragrance , perfume Lit. Kāv. Lit. Kathās.

n. saffron Lit. L.

myrrh (v.l. [ staubhaka ] ) Lit. L.

N. of a Sāman Lit. Lāṭy.

N. of various Comms.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,