Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

योगविभाग

योगविभाग /yoga-vibhāga/ m.
1) отделение того, что обычно соединено вместе (напр. хирургическая операция)
2) грам. разделение одного правила на два и более

существительное, м.р.

sg.du.pl.
Nom.yogavibhāgaḥyogavibhāgauyogavibhāgāḥ
Gen.yogavibhāgasyayogavibhāgayoḥyogavibhāgānām
Dat.yogavibhāgāyayogavibhāgābhyāmyogavibhāgebhyaḥ
Instr.yogavibhāgenayogavibhāgābhyāmyogavibhāgaiḥ
Acc.yogavibhāgamyogavibhāgauyogavibhāgān
Abl.yogavibhāgātyogavibhāgābhyāmyogavibhāgebhyaḥ
Loc.yogavibhāgeyogavibhāgayoḥyogavibhāgeṣu
Voc.yogavibhāgayogavibhāgauyogavibhāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  योगविभाग [ yogavibhāga ] [ yóga-vibhāga ] m. the disuniting or separation of that which is usually combined , the separation of one grammatical rule into two , making two rules of what might be stated as one Lit. Pāṇ. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,