Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदान

सुदान /su-dāna/ n. богатое подношение; щедрый дар

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sudānamsudānesudānāni
Gen.sudānasyasudānayoḥsudānānām
Dat.sudānāyasudānābhyāmsudānebhyaḥ
Instr.sudānenasudānābhyāmsudānaiḥ
Acc.sudānamsudānesudānāni
Abl.sudānātsudānābhyāmsudānebhyaḥ
Loc.sudānesudānayoḥsudāneṣu
Voc.sudānasudānesudānāni



Monier-Williams Sanskrit-English Dictionary
---

  सुदान [ sudāna ] [ su-dāna ] n. a rich or bounteous gift Lit. Subh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,