Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्नानीय

स्नानीय /snānīya/
1. служащий для омовения (купания)
2. n. атрибуты для омовения

Adj., m./n./f.

m.sg.du.pl.
Nom.snānīyaḥsnānīyausnānīyāḥ
Gen.snānīyasyasnānīyayoḥsnānīyānām
Dat.snānīyāyasnānīyābhyāmsnānīyebhyaḥ
Instr.snānīyenasnānīyābhyāmsnānīyaiḥ
Acc.snānīyamsnānīyausnānīyān
Abl.snānīyātsnānīyābhyāmsnānīyebhyaḥ
Loc.snānīyesnānīyayoḥsnānīyeṣu
Voc.snānīyasnānīyausnānīyāḥ


f.sg.du.pl.
Nom.snānīyāsnānīyesnānīyāḥ
Gen.snānīyāyāḥsnānīyayoḥsnānīyānām
Dat.snānīyāyaisnānīyābhyāmsnānīyābhyaḥ
Instr.snānīyayāsnānīyābhyāmsnānīyābhiḥ
Acc.snānīyāmsnānīyesnānīyāḥ
Abl.snānīyāyāḥsnānīyābhyāmsnānīyābhyaḥ
Loc.snānīyāyāmsnānīyayoḥsnānīyāsu
Voc.snānīyesnānīyesnānīyāḥ


n.sg.du.pl.
Nom.snānīyamsnānīyesnānīyāni
Gen.snānīyasyasnānīyayoḥsnānīyānām
Dat.snānīyāyasnānīyābhyāmsnānīyebhyaḥ
Instr.snānīyenasnānīyābhyāmsnānīyaiḥ
Acc.snānīyamsnānīyesnānīyāni
Abl.snānīyātsnānīyābhyāmsnānīyebhyaḥ
Loc.snānīyesnānīyayoḥsnānīyeṣu
Voc.snānīyasnānīyesnānīyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.snānīyamsnānīyesnānīyāni
Gen.snānīyasyasnānīyayoḥsnānīyānām
Dat.snānīyāyasnānīyābhyāmsnānīyebhyaḥ
Instr.snānīyenasnānīyābhyāmsnānīyaiḥ
Acc.snānīyamsnānīyesnānīyāni
Abl.snānīyātsnānīyābhyāmsnānīyebhyaḥ
Loc.snānīyesnānīyayoḥsnānīyeṣu
Voc.snānīyasnānīyesnānīyāni



Monier-Williams Sanskrit-English Dictionary

---

 स्नानीय [ snānīya ] [ snānīya ] m. f. n. it or suitable for bathing , used in ablution

  [ snānīya ] n. anything used in bathing (e.g. fragrant water ) Lit. Kauś. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,