Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यजुष्मन्त्

यजुष्मन्त् /yajuṣmant/ сопровождаемый ритуальным изречением

Adj., m./n./f.

m.sg.du.pl.
Nom.yajuṣmānyajuṣmantauyajuṣmantaḥ
Gen.yajuṣmataḥyajuṣmatoḥyajuṣmatām
Dat.yajuṣmateyajuṣmadbhyāmyajuṣmadbhyaḥ
Instr.yajuṣmatāyajuṣmadbhyāmyajuṣmadbhiḥ
Acc.yajuṣmantamyajuṣmantauyajuṣmataḥ
Abl.yajuṣmataḥyajuṣmadbhyāmyajuṣmadbhyaḥ
Loc.yajuṣmatiyajuṣmatoḥyajuṣmatsu
Voc.yajuṣmanyajuṣmantauyajuṣmantaḥ


f.sg.du.pl.
Nom.yajuṣmatāyajuṣmateyajuṣmatāḥ
Gen.yajuṣmatāyāḥyajuṣmatayoḥyajuṣmatānām
Dat.yajuṣmatāyaiyajuṣmatābhyāmyajuṣmatābhyaḥ
Instr.yajuṣmatayāyajuṣmatābhyāmyajuṣmatābhiḥ
Acc.yajuṣmatāmyajuṣmateyajuṣmatāḥ
Abl.yajuṣmatāyāḥyajuṣmatābhyāmyajuṣmatābhyaḥ
Loc.yajuṣmatāyāmyajuṣmatayoḥyajuṣmatāsu
Voc.yajuṣmateyajuṣmateyajuṣmatāḥ


n.sg.du.pl.
Nom.yajuṣmatyajuṣmantī, yajuṣmatīyajuṣmanti
Gen.yajuṣmataḥyajuṣmatoḥyajuṣmatām
Dat.yajuṣmateyajuṣmadbhyāmyajuṣmadbhyaḥ
Instr.yajuṣmatāyajuṣmadbhyāmyajuṣmadbhiḥ
Acc.yajuṣmatyajuṣmantī, yajuṣmatīyajuṣmanti
Abl.yajuṣmataḥyajuṣmadbhyāmyajuṣmadbhyaḥ
Loc.yajuṣmatiyajuṣmatoḥyajuṣmatsu
Voc.yajuṣmatyajuṣmantī, yajuṣmatīyajuṣmanti





Monier-Williams Sanskrit-English Dictionary

  यजुष्मत् [ yajuṣmat ] [ yajuṣ-mat ] ( [ yájuṣ- ] ) m. f. n. having or accompanied with a Yajush Lit. Nir. ( [ °tya iṣṭakāḥ N. of partic. bricks used in the building of the sacrificial altar Lit. ŚBr.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,