Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यनीक

प्रत्यनीक /pratyanīka/
1.
1) противостоящий
2) враждебный
2. m. противник, враг
3. n.
1) вражеское войско
2) вражда

Adj., m./n./f.

m.sg.du.pl.
Nom.pratyanīkaḥpratyanīkaupratyanīkāḥ
Gen.pratyanīkasyapratyanīkayoḥpratyanīkānām
Dat.pratyanīkāyapratyanīkābhyāmpratyanīkebhyaḥ
Instr.pratyanīkenapratyanīkābhyāmpratyanīkaiḥ
Acc.pratyanīkampratyanīkaupratyanīkān
Abl.pratyanīkātpratyanīkābhyāmpratyanīkebhyaḥ
Loc.pratyanīkepratyanīkayoḥpratyanīkeṣu
Voc.pratyanīkapratyanīkaupratyanīkāḥ


f.sg.du.pl.
Nom.pratyanīkāpratyanīkepratyanīkāḥ
Gen.pratyanīkāyāḥpratyanīkayoḥpratyanīkānām
Dat.pratyanīkāyaipratyanīkābhyāmpratyanīkābhyaḥ
Instr.pratyanīkayāpratyanīkābhyāmpratyanīkābhiḥ
Acc.pratyanīkāmpratyanīkepratyanīkāḥ
Abl.pratyanīkāyāḥpratyanīkābhyāmpratyanīkābhyaḥ
Loc.pratyanīkāyāmpratyanīkayoḥpratyanīkāsu
Voc.pratyanīkepratyanīkepratyanīkāḥ


n.sg.du.pl.
Nom.pratyanīkampratyanīkepratyanīkāni
Gen.pratyanīkasyapratyanīkayoḥpratyanīkānām
Dat.pratyanīkāyapratyanīkābhyāmpratyanīkebhyaḥ
Instr.pratyanīkenapratyanīkābhyāmpratyanīkaiḥ
Acc.pratyanīkampratyanīkepratyanīkāni
Abl.pratyanīkātpratyanīkābhyāmpratyanīkebhyaḥ
Loc.pratyanīkepratyanīkayoḥpratyanīkeṣu
Voc.pratyanīkapratyanīkepratyanīkāni




существительное, м.р.

sg.du.pl.
Nom.pratyanīkaḥpratyanīkaupratyanīkāḥ
Gen.pratyanīkasyapratyanīkayoḥpratyanīkānām
Dat.pratyanīkāyapratyanīkābhyāmpratyanīkebhyaḥ
Instr.pratyanīkenapratyanīkābhyāmpratyanīkaiḥ
Acc.pratyanīkampratyanīkaupratyanīkān
Abl.pratyanīkātpratyanīkābhyāmpratyanīkebhyaḥ
Loc.pratyanīkepratyanīkayoḥpratyanīkeṣu
Voc.pratyanīkapratyanīkaupratyanīkāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रत्यनीक [ pratyanīka ] [ praty-anīka ] m. f. n. hostile , opposed , injuring ( with gen.)

   withstanding , resisting Lit. MBh. Lit. BhP. Lit. Sarvad.

   opposite Lit. Suśr. Lit. Sarvad.

   equal , vying with Lit. Kāvyâd.

   [ pratyanīka ] m. an adversary , enemy Lit. BhP.

   n. a hostile army Lit. MBh. Lit. Hariv.

   hostility , enmity , a hostile relation , hostility position , rivality ( sg. and pl.) Lit. MBh. Lit. R.

   injuring the relatives of an enemy who cannot be injured himself Lit. Pratāp. Lit. Kpr. Lit. Kuval.

   injuring one who cannot retaliate (?) Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,