Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यपाणि

हिरण्यपाणि /hiraṇya-pāṇi/ bah. Златорукий — эпитет солнца

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyapāṇiḥhiraṇyapāṇīhiraṇyapāṇayaḥ
Gen.hiraṇyapāṇeḥhiraṇyapāṇyoḥhiraṇyapāṇīnām
Dat.hiraṇyapāṇayehiraṇyapāṇibhyāmhiraṇyapāṇibhyaḥ
Instr.hiraṇyapāṇināhiraṇyapāṇibhyāmhiraṇyapāṇibhiḥ
Acc.hiraṇyapāṇimhiraṇyapāṇīhiraṇyapāṇīn
Abl.hiraṇyapāṇeḥhiraṇyapāṇibhyāmhiraṇyapāṇibhyaḥ
Loc.hiraṇyapāṇauhiraṇyapāṇyoḥhiraṇyapāṇiṣu
Voc.hiraṇyapāṇehiraṇyapāṇīhiraṇyapāṇayaḥ


f.sg.du.pl.
Nom.hiraṇyapāṇi_āhiraṇyapāṇi_ehiraṇyapāṇi_āḥ
Gen.hiraṇyapāṇi_āyāḥhiraṇyapāṇi_ayoḥhiraṇyapāṇi_ānām
Dat.hiraṇyapāṇi_āyaihiraṇyapāṇi_ābhyāmhiraṇyapāṇi_ābhyaḥ
Instr.hiraṇyapāṇi_ayāhiraṇyapāṇi_ābhyāmhiraṇyapāṇi_ābhiḥ
Acc.hiraṇyapāṇi_āmhiraṇyapāṇi_ehiraṇyapāṇi_āḥ
Abl.hiraṇyapāṇi_āyāḥhiraṇyapāṇi_ābhyāmhiraṇyapāṇi_ābhyaḥ
Loc.hiraṇyapāṇi_āyāmhiraṇyapāṇi_ayoḥhiraṇyapāṇi_āsu
Voc.hiraṇyapāṇi_ehiraṇyapāṇi_ehiraṇyapāṇi_āḥ


n.sg.du.pl.
Nom.hiraṇyapāṇihiraṇyapāṇinīhiraṇyapāṇīni
Gen.hiraṇyapāṇinaḥhiraṇyapāṇinoḥhiraṇyapāṇīnām
Dat.hiraṇyapāṇinehiraṇyapāṇibhyāmhiraṇyapāṇibhyaḥ
Instr.hiraṇyapāṇināhiraṇyapāṇibhyāmhiraṇyapāṇibhiḥ
Acc.hiraṇyapāṇihiraṇyapāṇinīhiraṇyapāṇīni
Abl.hiraṇyapāṇinaḥhiraṇyapāṇibhyāmhiraṇyapāṇibhyaḥ
Loc.hiraṇyapāṇinihiraṇyapāṇinoḥhiraṇyapāṇiṣu
Voc.hiraṇyapāṇihiraṇyapāṇinīhiraṇyapāṇīni





Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यपाणि [ hiraṇyapāṇi ] [ hí raṇya-pāṇi ] m. f. n. ( [ hí raṇya- ] ) golden-handed Lit. RV.

   golden-hoofed Lit. RV.

   [ hiraṇyapāṇi ] m. N. of various men Lit. ShaḍvBr. Lit. Buddh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,