Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इन

इन /ina/
1. сильный, крепкий, могучий
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.inaḥinauināḥ
Gen.inasyainayoḥinānām
Dat.ināyainābhyāminebhyaḥ
Instr.inenainābhyāminaiḥ
Acc.inaminauinān
Abl.inātinābhyāminebhyaḥ
Loc.ineinayoḥineṣu
Voc.inainauināḥ


f.sg.du.pl.
Nom.ināineināḥ
Gen.ināyāḥinayoḥinānām
Dat.ināyaiinābhyāminābhyaḥ
Instr.inayāinābhyāminābhiḥ
Acc.ināmineināḥ
Abl.ināyāḥinābhyāminābhyaḥ
Loc.ināyāminayoḥināsu
Voc.ineineināḥ


n.sg.du.pl.
Nom.inamineināni
Gen.inasyainayoḥinānām
Dat.ināyainābhyāminebhyaḥ
Instr.inenainābhyāminaiḥ
Acc.inamineināni
Abl.inātinābhyāminebhyaḥ
Loc.ineinayoḥineṣu
Voc.inaineināni




существительное, м.р.

sg.du.pl.
Nom.inaḥinauināḥ
Gen.inasyainayoḥinānām
Dat.ināyainābhyāminebhyaḥ
Instr.inenainābhyāminaiḥ
Acc.inaminauinān
Abl.inātinābhyāminebhyaḥ
Loc.ineinayoḥineṣu
Voc.inainauināḥ



Monier-Williams Sanskrit-English Dictionary

इन [ ina ] [ iná m. f. n. ( fr. √ [ i ] Lit. Uṇ. iii , 2 ; or fr. [ in ] = √ [ inv ] ) , able , strong , energetic , determined , bold

powerful , mighty

wild

glorious Lit. RV.

[ ina m. a lord , master

a king Lit. BhP.

N. of an Āditya

the sun

the lunar mansion Hasta Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,