Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गविष्

गविष् /gaviṣ/
1) жадный
2) страстный, пылкий

Adj., m./n./f.

m.sg.du.pl.
Nom.gaviḥgaviṣaugaviṣaḥ
Gen.gaviṣaḥgaviṣoḥgaviṣām
Dat.gaviṣegavirbhyāmgavirbhyaḥ
Instr.gaviṣāgavirbhyāmgavirbhiḥ
Acc.gaviṣamgaviṣaugaviṣaḥ
Abl.gaviṣaḥgavirbhyāmgavirbhyaḥ
Loc.gaviṣigaviṣoḥgaviḥṣu
Voc.gaviḥgaviṣaugaviṣaḥ


f.sg.du.pl.
Nom.gaviṣāgaviṣegaviṣāḥ
Gen.gaviṣāyāḥgaviṣayoḥgaviṣāṇām
Dat.gaviṣāyaigaviṣābhyāmgaviṣābhyaḥ
Instr.gaviṣayāgaviṣābhyāmgaviṣābhiḥ
Acc.gaviṣāmgaviṣegaviṣāḥ
Abl.gaviṣāyāḥgaviṣābhyāmgaviṣābhyaḥ
Loc.gaviṣāyāmgaviṣayoḥgaviṣāsu
Voc.gaviṣegaviṣegaviṣāḥ


n.sg.du.pl.
Nom.gaviḥgaviṣīgavīṃṣi
Gen.gaviṣaḥgaviṣoḥgaviṣām
Dat.gaviṣegavirbhyāmgavirbhyaḥ
Instr.gaviṣāgavirbhyāmgavirbhiḥ
Acc.gaviḥgaviṣīgavīṃṣi
Abl.gaviṣaḥgavirbhyāmgavirbhyaḥ
Loc.gaviṣigaviṣoḥgaviḥṣu
Voc.gaviḥgaviṣīgavīṃṣi





Monier-Williams Sanskrit-English Dictionary
---

  गविष् [ gaviṣ ] [ gav-í ṣ ] m. f. n. wishing for cows , desirous (in general) , eager , fervent , Lit. iv , 41 , 7 ; viii , x.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,