Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहमूल

सहमूल /saha-mūla/ bah. вместе с корнем

Adj., m./n./f.

m.sg.du.pl.
Nom.sahamūlaḥsahamūlausahamūlāḥ
Gen.sahamūlasyasahamūlayoḥsahamūlānām
Dat.sahamūlāyasahamūlābhyāmsahamūlebhyaḥ
Instr.sahamūlenasahamūlābhyāmsahamūlaiḥ
Acc.sahamūlamsahamūlausahamūlān
Abl.sahamūlātsahamūlābhyāmsahamūlebhyaḥ
Loc.sahamūlesahamūlayoḥsahamūleṣu
Voc.sahamūlasahamūlausahamūlāḥ


f.sg.du.pl.
Nom.sahamūlāsahamūlesahamūlāḥ
Gen.sahamūlāyāḥsahamūlayoḥsahamūlānām
Dat.sahamūlāyaisahamūlābhyāmsahamūlābhyaḥ
Instr.sahamūlayāsahamūlābhyāmsahamūlābhiḥ
Acc.sahamūlāmsahamūlesahamūlāḥ
Abl.sahamūlāyāḥsahamūlābhyāmsahamūlābhyaḥ
Loc.sahamūlāyāmsahamūlayoḥsahamūlāsu
Voc.sahamūlesahamūlesahamūlāḥ


n.sg.du.pl.
Nom.sahamūlamsahamūlesahamūlāni
Gen.sahamūlasyasahamūlayoḥsahamūlānām
Dat.sahamūlāyasahamūlābhyāmsahamūlebhyaḥ
Instr.sahamūlenasahamūlābhyāmsahamūlaiḥ
Acc.sahamūlamsahamūlesahamūlāni
Abl.sahamūlātsahamūlābhyāmsahamūlebhyaḥ
Loc.sahamūlesahamūlayoḥsahamūleṣu
Voc.sahamūlasahamūlesahamūlāni





Monier-Williams Sanskrit-English Dictionary

---

  सहमूल [ sahamūla ] [ sahá-mūla ]and ( [ sahá ] .) m. f. n. along with the root ( cf. [ sa-mūla ] ) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,