Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुद्धत

समुद्धत /samuddhata/
1) поднятый, возвышающийся
2) высокий
3) возросший, усилившийся
4) возбуждённый
5) вспыльчивый
6) пылкий
7) гордый, надменный

Adj., m./n./f.

m.sg.du.pl.
Nom.samuddhataḥsamuddhatausamuddhatāḥ
Gen.samuddhatasyasamuddhatayoḥsamuddhatānām
Dat.samuddhatāyasamuddhatābhyāmsamuddhatebhyaḥ
Instr.samuddhatenasamuddhatābhyāmsamuddhataiḥ
Acc.samuddhatamsamuddhatausamuddhatān
Abl.samuddhatātsamuddhatābhyāmsamuddhatebhyaḥ
Loc.samuddhatesamuddhatayoḥsamuddhateṣu
Voc.samuddhatasamuddhatausamuddhatāḥ


f.sg.du.pl.
Nom.samuddhatāsamuddhatesamuddhatāḥ
Gen.samuddhatāyāḥsamuddhatayoḥsamuddhatānām
Dat.samuddhatāyaisamuddhatābhyāmsamuddhatābhyaḥ
Instr.samuddhatayāsamuddhatābhyāmsamuddhatābhiḥ
Acc.samuddhatāmsamuddhatesamuddhatāḥ
Abl.samuddhatāyāḥsamuddhatābhyāmsamuddhatābhyaḥ
Loc.samuddhatāyāmsamuddhatayoḥsamuddhatāsu
Voc.samuddhatesamuddhatesamuddhatāḥ


n.sg.du.pl.
Nom.samuddhatamsamuddhatesamuddhatāni
Gen.samuddhatasyasamuddhatayoḥsamuddhatānām
Dat.samuddhatāyasamuddhatābhyāmsamuddhatebhyaḥ
Instr.samuddhatenasamuddhatābhyāmsamuddhataiḥ
Acc.samuddhatamsamuddhatesamuddhatāni
Abl.samuddhatātsamuddhatābhyāmsamuddhatebhyaḥ
Loc.samuddhatesamuddhatayoḥsamuddhateṣu
Voc.samuddhatasamuddhatesamuddhatāni





Monier-Williams Sanskrit-English Dictionary

---

समुद्धत [ samuddhata ] [ sam-ud-dhata ] m. f. n. (√ [ han ] ) raised well up , uplifted , elevated , whirled up (as dust) , flowing (as a river) high up on (comp.) , heaving , swelling (as waters) , towering , lofty , high Lit. MBh. Lit. Kāv.

increased , intense , violent Lit. R. Lit. Jātakam.

puffed up with pride , arrogant , impudent Lit. L.

swelling with , abounding in , full of (comp.) Lit. R. Lit. Śiś.

w.r. for [ sam-ud-dhuta ] and [ -dhṛta ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,