Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविष

सविष /saviṣa/
1) ядовитый
2) отравленный

Adj., m./n./f.

m.sg.du.pl.
Nom.saviṣaḥsaviṣausaviṣāḥ
Gen.saviṣasyasaviṣayoḥsaviṣāṇām
Dat.saviṣāyasaviṣābhyāmsaviṣebhyaḥ
Instr.saviṣeṇasaviṣābhyāmsaviṣaiḥ
Acc.saviṣamsaviṣausaviṣān
Abl.saviṣātsaviṣābhyāmsaviṣebhyaḥ
Loc.saviṣesaviṣayoḥsaviṣeṣu
Voc.saviṣasaviṣausaviṣāḥ


f.sg.du.pl.
Nom.saviṣāsaviṣesaviṣāḥ
Gen.saviṣāyāḥsaviṣayoḥsaviṣāṇām
Dat.saviṣāyaisaviṣābhyāmsaviṣābhyaḥ
Instr.saviṣayāsaviṣābhyāmsaviṣābhiḥ
Acc.saviṣāmsaviṣesaviṣāḥ
Abl.saviṣāyāḥsaviṣābhyāmsaviṣābhyaḥ
Loc.saviṣāyāmsaviṣayoḥsaviṣāsu
Voc.saviṣesaviṣesaviṣāḥ


n.sg.du.pl.
Nom.saviṣamsaviṣesaviṣāṇi
Gen.saviṣasyasaviṣayoḥsaviṣāṇām
Dat.saviṣāyasaviṣābhyāmsaviṣebhyaḥ
Instr.saviṣeṇasaviṣābhyāmsaviṣaiḥ
Acc.saviṣamsaviṣesaviṣāṇi
Abl.saviṣātsaviṣābhyāmsaviṣebhyaḥ
Loc.saviṣesaviṣayoḥsaviṣeṣu
Voc.saviṣasaviṣesaviṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सविष [ saviṣa ] [ sa-viṣa ] m. f. n. poisonous Lit. Suśr. ( [ °ṣāśis ] mfn. " having venomous fangs " Lit. Rājat.)

   poisoned Lit. Śak.

   [ saviṣa ] m. a partic. hell Lit. Yājñ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,