Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्त

सहस्त /sahasta/ с руками, имеющий руки

Adj., m./n./f.

m.sg.du.pl.
Nom.sahastaḥsahastausahastāḥ
Gen.sahastasyasahastayoḥsahastānām
Dat.sahastāyasahastābhyāmsahastebhyaḥ
Instr.sahastenasahastābhyāmsahastaiḥ
Acc.sahastamsahastausahastān
Abl.sahastātsahastābhyāmsahastebhyaḥ
Loc.sahastesahastayoḥsahasteṣu
Voc.sahastasahastausahastāḥ


f.sg.du.pl.
Nom.sahastāsahastesahastāḥ
Gen.sahastāyāḥsahastayoḥsahastānām
Dat.sahastāyaisahastābhyāmsahastābhyaḥ
Instr.sahastayāsahastābhyāmsahastābhiḥ
Acc.sahastāmsahastesahastāḥ
Abl.sahastāyāḥsahastābhyāmsahastābhyaḥ
Loc.sahastāyāmsahastayoḥsahastāsu
Voc.sahastesahastesahastāḥ


n.sg.du.pl.
Nom.sahastamsahastesahastāni
Gen.sahastasyasahastayoḥsahastānām
Dat.sahastāyasahastābhyāmsahastebhyaḥ
Instr.sahastenasahastābhyāmsahastaiḥ
Acc.sahastamsahastesahastāni
Abl.sahastātsahastābhyāmsahastebhyaḥ
Loc.sahastesahastayoḥsahasteṣu
Voc.sahastasahastesahastāni





Monier-Williams Sanskrit-English Dictionary

---

  सहस्त [ sahasta ] [ sa-hasta ] m. f. n. having hands Lit. BhP.

   dexterous or skilled in handling weapons Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,