Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवनिका

यवनिका I /yavanikā/ f.
1) гречанка (ионийкэ)
2) чужеземка

sg.du.pl.
Nom.yavanikāyavanikeyavanikāḥ
Gen.yavanikāyāḥyavanikayoḥyavanikānām
Dat.yavanikāyaiyavanikābhyāmyavanikābhyaḥ
Instr.yavanikayāyavanikābhyāmyavanikābhiḥ
Acc.yavanikāmyavanikeyavanikāḥ
Abl.yavanikāyāḥyavanikābhyāmyavanikābhyaḥ
Loc.yavanikāyāmyavanikayoḥyavanikāsu
Voc.yavanikeyavanikeyavanikāḥ



Monier-Williams Sanskrit-English Dictionary
 

  [ yavanikā ] f. a Yavana woman Lit. Śak. (v.l.)

  a screen of cloth or a veil Lit. Kāv. Lit. BhP. ( cf. [ javanikā ] ) . 






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,