Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

डामर

डामर /ḍāmara/
1.
1) чрезвычайный
2) странный
2. m.
1) чудо
2) удивление

Adj., m./n./f.

m.sg.du.pl.
Nom.ḍāmaraḥḍāmarauḍāmarāḥ
Gen.ḍāmarasyaḍāmarayoḥḍāmarāṇām
Dat.ḍāmarāyaḍāmarābhyāmḍāmarebhyaḥ
Instr.ḍāmareṇaḍāmarābhyāmḍāmaraiḥ
Acc.ḍāmaramḍāmarauḍāmarān
Abl.ḍāmarātḍāmarābhyāmḍāmarebhyaḥ
Loc.ḍāmareḍāmarayoḥḍāmareṣu
Voc.ḍāmaraḍāmarauḍāmarāḥ


f.sg.du.pl.
Nom.ḍāmarāḍāmareḍāmarāḥ
Gen.ḍāmarāyāḥḍāmarayoḥḍāmarāṇām
Dat.ḍāmarāyaiḍāmarābhyāmḍāmarābhyaḥ
Instr.ḍāmarayāḍāmarābhyāmḍāmarābhiḥ
Acc.ḍāmarāmḍāmareḍāmarāḥ
Abl.ḍāmarāyāḥḍāmarābhyāmḍāmarābhyaḥ
Loc.ḍāmarāyāmḍāmarayoḥḍāmarāsu
Voc.ḍāmareḍāmareḍāmarāḥ


n.sg.du.pl.
Nom.ḍāmaramḍāmareḍāmarāṇi
Gen.ḍāmarasyaḍāmarayoḥḍāmarāṇām
Dat.ḍāmarāyaḍāmarābhyāmḍāmarebhyaḥ
Instr.ḍāmareṇaḍāmarābhyāmḍāmaraiḥ
Acc.ḍāmaramḍāmareḍāmarāṇi
Abl.ḍāmarātḍāmarābhyāmḍāmarebhyaḥ
Loc.ḍāmareḍāmarayoḥḍāmareṣu
Voc.ḍāmaraḍāmareḍāmarāṇi




существительное, м.р.

sg.du.pl.
Nom.ḍāmaraḥḍāmarauḍāmarāḥ
Gen.ḍāmarasyaḍāmarayoḥḍāmarāṇām
Dat.ḍāmarāyaḍāmarābhyāmḍāmarebhyaḥ
Instr.ḍāmareṇaḍāmarābhyāmḍāmaraiḥ
Acc.ḍāmaramḍāmarauḍāmarān
Abl.ḍāmarātḍāmarābhyāmḍāmarebhyaḥ
Loc.ḍāmareḍāmarayoḥḍāmareṣu
Voc.ḍāmaraḍāmarauḍāmarāḥ



Monier-Williams Sanskrit-English Dictionary
---

डामर [ ḍāmara ] [ ḍāmara ] m. f. n. " causing tumult ( [ ḍam ] .) " , extraordinary , surprising Lit. Mālatīm. ( [ -tva ] n. abstr.) Lit. Gīt. xii , 23

[ ḍāmara ] m. surprise , sight Lit. L.

= [ ḍam ] Lit. L.

a lord (probably = baron , knight) Lit. Rājat.

a N. of 6 Tantras ( [ yoga- ] , [ śiva- ] , [ durgā- ] , [ sārasvata- ] , [ brahma- ] , [ gandharva- ] )

of an attendant of Śiva , Lit. BrahmaP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,