Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वच्छ

स्वच्छ /svaccha/ (/su + accha/)
1) очень ясный, прозрачный
2) чистый

Adj., m./n./f.

m.sg.du.pl.
Nom.svacchaḥsvacchausvacchāḥ
Gen.svacchasyasvacchayoḥsvacchānām
Dat.svacchāyasvacchābhyāmsvacchebhyaḥ
Instr.svacchenasvacchābhyāmsvacchaiḥ
Acc.svacchamsvacchausvacchān
Abl.svacchātsvacchābhyāmsvacchebhyaḥ
Loc.svacchesvacchayoḥsvaccheṣu
Voc.svacchasvacchausvacchāḥ


f.sg.du.pl.
Nom.svacchāsvacchesvacchāḥ
Gen.svacchāyāḥsvacchayoḥsvacchānām
Dat.svacchāyaisvacchābhyāmsvacchābhyaḥ
Instr.svacchayāsvacchābhyāmsvacchābhiḥ
Acc.svacchāmsvacchesvacchāḥ
Abl.svacchāyāḥsvacchābhyāmsvacchābhyaḥ
Loc.svacchāyāmsvacchayoḥsvacchāsu
Voc.svacchesvacchesvacchāḥ


n.sg.du.pl.
Nom.svacchamsvacchesvacchāni
Gen.svacchasyasvacchayoḥsvacchānām
Dat.svacchāyasvacchābhyāmsvacchebhyaḥ
Instr.svacchenasvacchābhyāmsvacchaiḥ
Acc.svacchamsvacchesvacchāni
Abl.svacchātsvacchābhyāmsvacchebhyaḥ
Loc.svacchesvacchayoḥsvaccheṣu
Voc.svacchasvacchesvacchāni





Monier-Williams Sanskrit-English Dictionary

---

स्वच्छ [ svaccha ] [ sv-accha ] m. f. n. very transparent or clear , pellucid , crystalline Lit. R. Lit. Pañcat.

bright-coloured Lit. Kathās.

clear , distinct (as speech) Lit. ib.

pure (as the mind or heart) Lit. ib.

healthy , sound , convalescent ( in this sense perhaps Prākṛit for [ svastha ] ) Lit. L.

[ svaccha ] m. rock-crystal Lit. L.

the jujube tree Lit. L.

[ svacchā ] f. white Dūrvā grass Lit. L.

[ svaccha ] n. a pearl Lit. L.

an alloy or amalgam of silver and gold Lit. L.

pure chalk (= [ vimaloparasa ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,