Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मदान्ध

मदान्ध /madāndha/ (/mada + andha/)
1) ослеплённый страстью
2) слепой от опьянения

Adj., m./n./f.

m.sg.du.pl.
Nom.madāndhaḥmadāndhaumadāndhāḥ
Gen.madāndhasyamadāndhayoḥmadāndhānām
Dat.madāndhāyamadāndhābhyāmmadāndhebhyaḥ
Instr.madāndhenamadāndhābhyāmmadāndhaiḥ
Acc.madāndhammadāndhaumadāndhān
Abl.madāndhātmadāndhābhyāmmadāndhebhyaḥ
Loc.madāndhemadāndhayoḥmadāndheṣu
Voc.madāndhamadāndhaumadāndhāḥ


f.sg.du.pl.
Nom.madāndhāmadāndhemadāndhāḥ
Gen.madāndhāyāḥmadāndhayoḥmadāndhānām
Dat.madāndhāyaimadāndhābhyāmmadāndhābhyaḥ
Instr.madāndhayāmadāndhābhyāmmadāndhābhiḥ
Acc.madāndhāmmadāndhemadāndhāḥ
Abl.madāndhāyāḥmadāndhābhyāmmadāndhābhyaḥ
Loc.madāndhāyāmmadāndhayoḥmadāndhāsu
Voc.madāndhemadāndhemadāndhāḥ


n.sg.du.pl.
Nom.madāndhammadāndhemadāndhāni
Gen.madāndhasyamadāndhayoḥmadāndhānām
Dat.madāndhāyamadāndhābhyāmmadāndhebhyaḥ
Instr.madāndhenamadāndhābhyāmmadāndhaiḥ
Acc.madāndhammadāndhemadāndhāni
Abl.madāndhātmadāndhābhyāmmadāndhebhyaḥ
Loc.madāndhemadāndhayoḥmadāndheṣu
Voc.madāndhamadāndhemadāndhāni





Monier-Williams Sanskrit-English Dictionary

---

  मदान्ध [ madāndha ] [ madāndha ] m. f. n. blind through drunkenness or passion , infatuated , ruttish (as an elephant) Lit. MBh. Lit. Kāv. Lit. Pur.

   [ madāndhā ] f. N. of a metre Lit. Col.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,