Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्कर्ण

उत्कर्ण /utkarṇa/ насторожившийся, навостривший уши

Adj., m./n./f.

m.sg.du.pl.
Nom.utkarṇaḥutkarṇauutkarṇāḥ
Gen.utkarṇasyautkarṇayoḥutkarṇānām
Dat.utkarṇāyautkarṇābhyāmutkarṇebhyaḥ
Instr.utkarṇenautkarṇābhyāmutkarṇaiḥ
Acc.utkarṇamutkarṇauutkarṇān
Abl.utkarṇātutkarṇābhyāmutkarṇebhyaḥ
Loc.utkarṇeutkarṇayoḥutkarṇeṣu
Voc.utkarṇautkarṇauutkarṇāḥ


f.sg.du.pl.
Nom.utkarṇāutkarṇeutkarṇāḥ
Gen.utkarṇāyāḥutkarṇayoḥutkarṇānām
Dat.utkarṇāyaiutkarṇābhyāmutkarṇābhyaḥ
Instr.utkarṇayāutkarṇābhyāmutkarṇābhiḥ
Acc.utkarṇāmutkarṇeutkarṇāḥ
Abl.utkarṇāyāḥutkarṇābhyāmutkarṇābhyaḥ
Loc.utkarṇāyāmutkarṇayoḥutkarṇāsu
Voc.utkarṇeutkarṇeutkarṇāḥ


n.sg.du.pl.
Nom.utkarṇamutkarṇeutkarṇāni
Gen.utkarṇasyautkarṇayoḥutkarṇānām
Dat.utkarṇāyautkarṇābhyāmutkarṇebhyaḥ
Instr.utkarṇenautkarṇābhyāmutkarṇaiḥ
Acc.utkarṇamutkarṇeutkarṇāni
Abl.utkarṇātutkarṇābhyāmutkarṇebhyaḥ
Loc.utkarṇeutkarṇayoḥutkarṇeṣu
Voc.utkarṇautkarṇeutkarṇāni





Monier-Williams Sanskrit-English Dictionary

उत्कर्ण [ utkarṇa ] [ ut-karṇa ] m. f. n. having the ears erect Lit. Ragh. Lit. Śiś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,