Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुरक्ष

चतुरक्ष /catur-akṣa/ bah. четырёхглазый

Adj., m./n./f.

m.sg.du.pl.
Nom.caturakṣaḥcaturakṣaucaturakṣāḥ
Gen.caturakṣasyacaturakṣayoḥcaturakṣāṇām
Dat.caturakṣāyacaturakṣābhyāmcaturakṣebhyaḥ
Instr.caturakṣeṇacaturakṣābhyāmcaturakṣaiḥ
Acc.caturakṣamcaturakṣaucaturakṣān
Abl.caturakṣātcaturakṣābhyāmcaturakṣebhyaḥ
Loc.caturakṣecaturakṣayoḥcaturakṣeṣu
Voc.caturakṣacaturakṣaucaturakṣāḥ


f.sg.du.pl.
Nom.caturakṣīcaturakṣyaucaturakṣyaḥ
Gen.caturakṣyāḥcaturakṣyoḥcaturakṣīṇām
Dat.caturakṣyaicaturakṣībhyāmcaturakṣībhyaḥ
Instr.caturakṣyācaturakṣībhyāmcaturakṣībhiḥ
Acc.caturakṣīmcaturakṣyaucaturakṣīḥ
Abl.caturakṣyāḥcaturakṣībhyāmcaturakṣībhyaḥ
Loc.caturakṣyāmcaturakṣyoḥcaturakṣīṣu
Voc.caturakṣicaturakṣyaucaturakṣyaḥ


n.sg.du.pl.
Nom.caturakṣamcaturakṣecaturakṣāṇi
Gen.caturakṣasyacaturakṣayoḥcaturakṣāṇām
Dat.caturakṣāyacaturakṣābhyāmcaturakṣebhyaḥ
Instr.caturakṣeṇacaturakṣābhyāmcaturakṣaiḥ
Acc.caturakṣamcaturakṣecaturakṣāṇi
Abl.caturakṣātcaturakṣābhyāmcaturakṣebhyaḥ
Loc.caturakṣecaturakṣayoḥcaturakṣeṣu
Voc.caturakṣacaturakṣecaturakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  चतुरक्ष [ caturakṣa ] [ catur-akṣá ] m. f. n. four-eyed Lit. RV. i , 31 , 13 ; x , 14 , 10f. Lit. AV. Lit. TS. v Lit. ŚBr. xiii Lit. ŚāṅkhBr. iii , 5 Lit. KātyŚr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,