Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नस्यकर्मन्

नस्यकर्मन् /nasya-karman/ n. применение средства для чихания

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nasyakarmanasyakarmṇī, nasyakarmaṇīnasyakarmāṇi
Gen.nasyakarmaṇaḥnasyakarmaṇoḥnasyakarmaṇām
Dat.nasyakarmaṇenasyakarmabhyāmnasyakarmabhyaḥ
Instr.nasyakarmaṇānasyakarmabhyāmnasyakarmabhiḥ
Acc.nasyakarmanasyakarmṇī, nasyakarmaṇīnasyakarmāṇi
Abl.nasyakarmaṇaḥnasyakarmabhyāmnasyakarmabhyaḥ
Loc.nasyakarmaṇinasyakarmaṇoḥnasyakarmasu
Voc.nasyakarman, nasyakarmanasyakarmṇī, nasyakarmaṇīnasyakarmāṇi



Monier-Williams Sanskrit-English Dictionary

---

  नस्यकर्मन् [ nasyakarman ] [ násya-karman ] n. the application of a sternutatory Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,