Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संध्यावन्दन

संध्यावन्दन /saṅdhyā-vandana/ n. утрен ние или вечерние молитвы

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sandhyāvandanamsandhyāvandanesandhyāvandanāni
Gen.sandhyāvandanasyasandhyāvandanayoḥsandhyāvandanānām
Dat.sandhyāvandanāyasandhyāvandanābhyāmsandhyāvandanebhyaḥ
Instr.sandhyāvandanenasandhyāvandanābhyāmsandhyāvandanaiḥ
Acc.sandhyāvandanamsandhyāvandanesandhyāvandanāni
Abl.sandhyāvandanātsandhyāvandanābhyāmsandhyāvandanebhyaḥ
Loc.sandhyāvandanesandhyāvandanayoḥsandhyāvandaneṣu
Voc.sandhyāvandanasandhyāvandanesandhyāvandanāni





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,