Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृगाक्षी

मृगाक्षी /mṛgākṣī/ (/mṛga + akṣī/) см. मृगदृश्

sg.du.pl.
Nom.mṛgākṣīmṛgākṣyaumṛgākṣyaḥ
Gen.mṛgākṣyāḥmṛgākṣyoḥmṛgākṣīṇām
Dat.mṛgākṣyaimṛgākṣībhyāmmṛgākṣībhyaḥ
Instr.mṛgākṣyāmṛgākṣībhyāmmṛgākṣībhiḥ
Acc.mṛgākṣīmmṛgākṣyaumṛgākṣīḥ
Abl.mṛgākṣyāḥmṛgākṣībhyāmmṛgākṣībhyaḥ
Loc.mṛgākṣyāmmṛgākṣyoḥmṛgākṣīṣu
Voc.mṛgākṣimṛgākṣyaumṛgākṣyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  मृगाक्षी [ mṛgākṣī ] [ mṛgākṣī ] f. a fawn-eyed woman Lit. Megh. Lit. Rājat.

   coloquintida Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,