Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तरुष्य

अन्तरुष्य /antar-uṣya/ m. уединённое место

существительное, м.р.

sg.du.pl.
Nom.antaruṣyaḥantaruṣyauantaruṣyāḥ
Gen.antaruṣyasyaantaruṣyayoḥantaruṣyāṇām
Dat.antaruṣyāyaantaruṣyābhyāmantaruṣyebhyaḥ
Instr.antaruṣyeṇaantaruṣyābhyāmantaruṣyaiḥ
Acc.antaruṣyamantaruṣyauantaruṣyān
Abl.antaruṣyātantaruṣyābhyāmantaruṣyebhyaḥ
Loc.antaruṣyeantaruṣyayoḥantaruṣyeṣu
Voc.antaruṣyaantaruṣyauantaruṣyāḥ



Monier-Williams Sanskrit-English Dictionary

  अन्तरुष्य [ antaruṣya ] [ antar-uṣya ] m. (√ 5. [ vas ] ) , an intermediate resting-place , Lit. KaushBr.

   cf. [ daśāntaruṣyá ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,