Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृष्य

वृष्य /vṛṣya/ стимулирующий половую деятельность

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛṣyaḥvṛṣyauvṛṣyāḥ
Gen.vṛṣyasyavṛṣyayoḥvṛṣyāṇām
Dat.vṛṣyāyavṛṣyābhyāmvṛṣyebhyaḥ
Instr.vṛṣyeṇavṛṣyābhyāmvṛṣyaiḥ
Acc.vṛṣyamvṛṣyauvṛṣyān
Abl.vṛṣyātvṛṣyābhyāmvṛṣyebhyaḥ
Loc.vṛṣyevṛṣyayoḥvṛṣyeṣu
Voc.vṛṣyavṛṣyauvṛṣyāḥ


f.sg.du.pl.
Nom.vṛṣyāvṛṣyevṛṣyāḥ
Gen.vṛṣyāyāḥvṛṣyayoḥvṛṣyāṇām
Dat.vṛṣyāyaivṛṣyābhyāmvṛṣyābhyaḥ
Instr.vṛṣyayāvṛṣyābhyāmvṛṣyābhiḥ
Acc.vṛṣyāmvṛṣyevṛṣyāḥ
Abl.vṛṣyāyāḥvṛṣyābhyāmvṛṣyābhyaḥ
Loc.vṛṣyāyāmvṛṣyayoḥvṛṣyāsu
Voc.vṛṣyevṛṣyevṛṣyāḥ


n.sg.du.pl.
Nom.vṛṣyamvṛṣyevṛṣyāṇi
Gen.vṛṣyasyavṛṣyayoḥvṛṣyāṇām
Dat.vṛṣyāyavṛṣyābhyāmvṛṣyebhyaḥ
Instr.vṛṣyeṇavṛṣyābhyāmvṛṣyaiḥ
Acc.vṛṣyamvṛṣyevṛṣyāṇi
Abl.vṛṣyātvṛṣyābhyāmvṛṣyebhyaḥ
Loc.vṛṣyevṛṣyayoḥvṛṣyeṣu
Voc.vṛṣyavṛṣyevṛṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 वृष्य [ vṛṣya ] [ vṛṣya ] m. f. n. = [ varṣya ] Lit. Pāṇ. 3-1 , 120

  productive of sexual vigour , stimulating Lit. VarBṛS. Lit. Suśr.

  [ vṛṣya ] m. N. of Śiva Lit. MBh. 10372 ( Lit. Nīlak. " increasing merit " ; rather " most manly or vigorous " )

  Phaseolus Radiatus Lit. L.

  [ vṛṣyā ] f. Asparagus Racemosus Lit. L.

  [ vṛṣya ] m. the myrobalan-tree Lit. L.

  a kind of bulbous plant Lit. L.

  n. an aphrodisiac Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,