Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आमाद्

आमाद् /āmād/ (/āma + ad/ ) питающийся чем-л. сырым

Adj., m./n./f.

m.sg.du.pl.
Nom.āmātāmādauāmādaḥ
Gen.āmādaḥāmādoḥāmādām
Dat.āmādeāmādbhyāmāmādbhyaḥ
Instr.āmādāāmādbhyāmāmādbhiḥ
Acc.āmādamāmādauāmādaḥ
Abl.āmādaḥāmādbhyāmāmādbhyaḥ
Loc.āmādiāmādoḥāmātsu
Voc.āmātāmādauāmādaḥ


f.sg.du.pl.
Nom.āmādāāmādeāmādāḥ
Gen.āmādāyāḥāmādayoḥāmādānām
Dat.āmādāyaiāmādābhyāmāmādābhyaḥ
Instr.āmādayāāmādābhyāmāmādābhiḥ
Acc.āmādāmāmādeāmādāḥ
Abl.āmādāyāḥāmādābhyāmāmādābhyaḥ
Loc.āmādāyāmāmādayoḥāmādāsu
Voc.āmādeāmādeāmādāḥ


n.sg.du.pl.
Nom.āmātāmādīāmāndi
Gen.āmādaḥāmādoḥāmādām
Dat.āmādeāmādbhyāmāmādbhyaḥ
Instr.āmādāāmādbhyāmāmādbhiḥ
Acc.āmātāmādīāmāndi
Abl.āmādaḥāmādbhyāmāmādbhyaḥ
Loc.āmādiāmādoḥāmātsu
Voc.āmātāmādīāmāndi





Monier-Williams Sanskrit-English Dictionary

  आमाद् [ āmād ] [ āmā́d m. f. n. eating raw flesh or food Lit. RV. x , 87 , 7 Lit. AV. xi , 10 , 8 Lit. VS. Lit. ŚBr. ( [ āmādya ] n. the state of eating raw flesh.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,