Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृषाज्ञान

मृषाज्ञान /mṛṣā-jñāna/ n. невежество, глупость

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mṛṣājñānammṛṣājñānemṛṣājñānāni
Gen.mṛṣājñānasyamṛṣājñānayoḥmṛṣājñānānām
Dat.mṛṣājñānāyamṛṣājñānābhyāmmṛṣājñānebhyaḥ
Instr.mṛṣājñānenamṛṣājñānābhyāmmṛṣājñānaiḥ
Acc.mṛṣājñānammṛṣājñānemṛṣājñānāni
Abl.mṛṣājñānātmṛṣājñānābhyāmmṛṣājñānebhyaḥ
Loc.mṛṣājñānemṛṣājñānayoḥmṛṣājñāneṣu
Voc.mṛṣājñānamṛṣājñānemṛṣājñānāni



Monier-Williams Sanskrit-English Dictionary

---

  मृषाज्ञान [ mṛṣājñāna ] [ mṛ́ṣā-jñāna ] n. false knowledge , ignorance , folly. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,