Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काङ्क्षिन्

काङ्क्षिन् /kāṅkṣin/
1) желающий или ожидающий чего-л. (Acc., — о)
2) требующий

Adj., m./n./f.

m.sg.du.pl.
Nom.kāṅkṣīkāṅkṣiṇaukāṅkṣiṇaḥ
Gen.kāṅkṣiṇaḥkāṅkṣiṇoḥkāṅkṣiṇām
Dat.kāṅkṣiṇekāṅkṣibhyāmkāṅkṣibhyaḥ
Instr.kāṅkṣiṇākāṅkṣibhyāmkāṅkṣibhiḥ
Acc.kāṅkṣiṇamkāṅkṣiṇaukāṅkṣiṇaḥ
Abl.kāṅkṣiṇaḥkāṅkṣibhyāmkāṅkṣibhyaḥ
Loc.kāṅkṣiṇikāṅkṣiṇoḥkāṅkṣiṣu
Voc.kāṅkṣinkāṅkṣiṇaukāṅkṣiṇaḥ


f.sg.du.pl.
Nom.kāṅkṣiṇīkāṅkṣiṇyaukāṅkṣiṇyaḥ
Gen.kāṅkṣiṇyāḥkāṅkṣiṇyoḥkāṅkṣiṇīnām
Dat.kāṅkṣiṇyaikāṅkṣiṇībhyāmkāṅkṣiṇībhyaḥ
Instr.kāṅkṣiṇyākāṅkṣiṇībhyāmkāṅkṣiṇībhiḥ
Acc.kāṅkṣiṇīmkāṅkṣiṇyaukāṅkṣiṇīḥ
Abl.kāṅkṣiṇyāḥkāṅkṣiṇībhyāmkāṅkṣiṇībhyaḥ
Loc.kāṅkṣiṇyāmkāṅkṣiṇyoḥkāṅkṣiṇīṣu
Voc.kāṅkṣiṇikāṅkṣiṇyaukāṅkṣiṇyaḥ


n.sg.du.pl.
Nom.kāṅkṣikāṅkṣiṇīkāṅkṣīṇi
Gen.kāṅkṣiṇaḥkāṅkṣiṇoḥkāṅkṣiṇām
Dat.kāṅkṣiṇekāṅkṣibhyāmkāṅkṣibhyaḥ
Instr.kāṅkṣiṇākāṅkṣibhyāmkāṅkṣibhiḥ
Acc.kāṅkṣikāṅkṣiṇīkāṅkṣīṇi
Abl.kāṅkṣiṇaḥkāṅkṣibhyāmkāṅkṣibhyaḥ
Loc.kāṅkṣiṇikāṅkṣiṇoḥkāṅkṣiṣu
Voc.kāṅkṣin, kāṅkṣikāṅkṣiṇīkāṅkṣīṇi





Monier-Williams Sanskrit-English Dictionary

 काङ्क्षिन् [ kāṅkṣin ] [ kāṅkṣin m. f. n. desiring , longing for , expecting , waiting for (acc. or in comp.) Lit. MBh. Lit. R. Lit. Bhag. Lit. Pañcat.

  waiting Lit. R. v , 33 , 27 Lit. Pañcat. iii , 134.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,