Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षेपक

क्षेपक /kṣepaka/
1) бросающий
2) стреляющий
3) мечущий (напр. копьё)
4) разрушающий

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣepakaḥkṣepakaukṣepakāḥ
Gen.kṣepakasyakṣepakayoḥkṣepakāṇām
Dat.kṣepakāyakṣepakābhyāmkṣepakebhyaḥ
Instr.kṣepakeṇakṣepakābhyāmkṣepakaiḥ
Acc.kṣepakamkṣepakaukṣepakān
Abl.kṣepakātkṣepakābhyāmkṣepakebhyaḥ
Loc.kṣepakekṣepakayoḥkṣepakeṣu
Voc.kṣepakakṣepakaukṣepakāḥ


f.sg.du.pl.
Nom.kṣepakākṣepakekṣepakāḥ
Gen.kṣepakāyāḥkṣepakayoḥkṣepakāṇām
Dat.kṣepakāyaikṣepakābhyāmkṣepakābhyaḥ
Instr.kṣepakayākṣepakābhyāmkṣepakābhiḥ
Acc.kṣepakāmkṣepakekṣepakāḥ
Abl.kṣepakāyāḥkṣepakābhyāmkṣepakābhyaḥ
Loc.kṣepakāyāmkṣepakayoḥkṣepakāsu
Voc.kṣepakekṣepakekṣepakāḥ


n.sg.du.pl.
Nom.kṣepakamkṣepakekṣepakāṇi
Gen.kṣepakasyakṣepakayoḥkṣepakāṇām
Dat.kṣepakāyakṣepakābhyāmkṣepakebhyaḥ
Instr.kṣepakeṇakṣepakābhyāmkṣepakaiḥ
Acc.kṣepakamkṣepakekṣepakāṇi
Abl.kṣepakātkṣepakābhyāmkṣepakebhyaḥ
Loc.kṣepakekṣepakayoḥkṣepakeṣu
Voc.kṣepakakṣepakekṣepakāṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षेपक [ kṣepaka ] [ kṣepaka m. f. n. ifc. one who throws or sends Lit. Kathās. lxi , 9

  destroying Lit. Bādar. Sch.

  inserted , interpolated Lit. R. ii , ch. 96 Sch. Lit. Naish. xxii , 48 Sch.

  abusive , disrespectful Lit. W.

  [ kṣepaka m. a spurious or interpolated passage Lit. W.

  (in arithm.) an additive quantity

  a pilot , helmsman Lit. Gal.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,