Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चशती

पञ्चशती /pañcaśatī/ f. отрезок времени в пятьсот лет

sg.du.pl.
Nom.pañcaśatīpañcaśatyaupañcaśatyaḥ
Gen.pañcaśatyāḥpañcaśatyoḥpañcaśatīnām
Dat.pañcaśatyaipañcaśatībhyāmpañcaśatībhyaḥ
Instr.pañcaśatyāpañcaśatībhyāmpañcaśatībhiḥ
Acc.pañcaśatīmpañcaśatyaupañcaśatīḥ
Abl.pañcaśatyāḥpañcaśatībhyāmpañcaśatībhyaḥ
Loc.pañcaśatyāmpañcaśatyoḥpañcaśatīṣu
Voc.pañcaśatipañcaśatyaupañcaśatyaḥ



Monier-Williams Sanskrit-English Dictionary

   [ pañcaśatī ] f. 500 Lit. Kathās.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,