Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संशुष्क

संशुष्क /saṅśuṣka/ тощий, худой

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃśuṣkaḥsaṃśuṣkausaṃśuṣkāḥ
Gen.saṃśuṣkasyasaṃśuṣkayoḥsaṃśuṣkāṇām
Dat.saṃśuṣkāyasaṃśuṣkābhyāmsaṃśuṣkebhyaḥ
Instr.saṃśuṣkeṇasaṃśuṣkābhyāmsaṃśuṣkaiḥ
Acc.saṃśuṣkamsaṃśuṣkausaṃśuṣkān
Abl.saṃśuṣkātsaṃśuṣkābhyāmsaṃśuṣkebhyaḥ
Loc.saṃśuṣkesaṃśuṣkayoḥsaṃśuṣkeṣu
Voc.saṃśuṣkasaṃśuṣkausaṃśuṣkāḥ


f.sg.du.pl.
Nom.saṃśuṣkāsaṃśuṣkesaṃśuṣkāḥ
Gen.saṃśuṣkāyāḥsaṃśuṣkayoḥsaṃśuṣkāṇām
Dat.saṃśuṣkāyaisaṃśuṣkābhyāmsaṃśuṣkābhyaḥ
Instr.saṃśuṣkayāsaṃśuṣkābhyāmsaṃśuṣkābhiḥ
Acc.saṃśuṣkāmsaṃśuṣkesaṃśuṣkāḥ
Abl.saṃśuṣkāyāḥsaṃśuṣkābhyāmsaṃśuṣkābhyaḥ
Loc.saṃśuṣkāyāmsaṃśuṣkayoḥsaṃśuṣkāsu
Voc.saṃśuṣkesaṃśuṣkesaṃśuṣkāḥ


n.sg.du.pl.
Nom.saṃśuṣkamsaṃśuṣkesaṃśuṣkāṇi
Gen.saṃśuṣkasyasaṃśuṣkayoḥsaṃśuṣkāṇām
Dat.saṃśuṣkāyasaṃśuṣkābhyāmsaṃśuṣkebhyaḥ
Instr.saṃśuṣkeṇasaṃśuṣkābhyāmsaṃśuṣkaiḥ
Acc.saṃśuṣkamsaṃśuṣkesaṃśuṣkāṇi
Abl.saṃśuṣkātsaṃśuṣkābhyāmsaṃśuṣkebhyaḥ
Loc.saṃśuṣkesaṃśuṣkayoḥsaṃśuṣkeṣu
Voc.saṃśuṣkasaṃśuṣkesaṃśuṣkāṇi





Monier-Williams Sanskrit-English Dictionary

 संशुष्क [ saṃśuṣka ] [ saṃ-śuṣka ] m. f. n. completely dried up or withered Lit. MBh. Lit. Kāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,