Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रातराहुति

प्रातराहुति /prātar-āhuti/ f. утреннее жертвоприношение, т. е. раннее возлияние священному огню

sg.du.pl.
Nom.prātarāhutiḥprātarāhutīprātarāhutayaḥ
Gen.prātarāhutyāḥ, prātarāhuteḥprātarāhutyoḥprātarāhutīnām
Dat.prātarāhutyai, prātarāhutayeprātarāhutibhyāmprātarāhutibhyaḥ
Instr.prātarāhutyāprātarāhutibhyāmprātarāhutibhiḥ
Acc.prātarāhutimprātarāhutīprātarāhutīḥ
Abl.prātarāhutyāḥ, prātarāhuteḥprātarāhutibhyāmprātarāhutibhyaḥ
Loc.prātarāhutyām, prātarāhutauprātarāhutyoḥprātarāhutiṣu
Voc.prātarāhuteprātarāhutīprātarāhutayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्रातराहुति [ prātarāhuti ] [ prātar-āhuti ] f. morning oblation (the second half of the daily Agni-hotra sacrifice) Lit. Br. Lit. ŚrS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,